Hetutattvopadeśaḥ

Technical Details
  • Text Version:
    Romanized
  • Input Personnel:
    DSBC Staff
  • Input Date:
    2008
  • Proof Reader:
    Miroj Shakya
  • Supplier:
    Nagarjuna Institute of Exact Methods
  • Sponsor:
    University of the West
Parallel Devanāgarī version

हेतुतत्त्वोपदेशः

hetutattvopadeśaḥ



mañjuśrīkumārabhūtāya namaḥ



1. sādhanaṃ dūṣaṇaṃ caiva sābhāsaṃ parasaṃvide|

pratyakṣamanumānaṃ ca sābhāsaṃ tvātmasaṃvide||

ayaṃ śāstrārtharāṃgrahaḥ||



2. vādinā svayaṃ sādhayitumiṣṭo'rthaḥ sādhyaḥ| yena sādhyate tatsādhanam||



3. hetostrairūpyamucyate| kiṃ punastattrairūpyam| pakṣe sattvameva prathamaṃ rūpam| sapakṣa eva sattvamiti dvitīyaṃ rūpam| vipakṣe [ca] asattvameva niścitamiti tṛtīyaṃ rūpam||



4. tatra pakṣaḥ prasiddho dharmī prasiddhaviśeṣaṇena viśiṣṭaḥ svayaṃ sādhayitumiṣṭaḥ pratyakṣādyaviruddhaḥ| yathā dharmī śabdo'nitya iti viśeṣaṇena viśiṣṭaḥ sādhyaḥ| kṛtakatvāditi heturbhavatīti||



5. kaḥ punaḥ sapakṣaḥ| sādhyadharmasāmānyena samānaḥ sapakṣaḥ| yathā ghaṭādiriti||



6. ko hetorvipakṣaḥ| yatra sādhyābhāvāddhetvabhāvo niścayena pradarśyate| yathākāśādiḥ||



7. trirūpahetupradarśanena parāvagamanimittaṃ kṛtaḥ prayogaḥ parārthānumānabhityucyate| yathā śabdo'nitya iti pakṣavacanam| kṛtakatvāditi hetuvacanam| ghaṭādivaditi sapakṣavacanam| ākāśādivaditi vipakṣavacanam||



8. sa punardvividho dṛśyate| sādharmyeṇa vaidharmyeṇa ca||



9. tatra sādharmyeṇa tāvat| yatkṛtakaṃ tatsarvamanityaṃ dṛṣṭam| yatha ghaṭādiḥ| śabdo'pi kṛtaka iti||



10. vaidharmyeṇāpyanityatvābhāve kṛtakatvābhāvaḥ| yathākāśādiḥ| śabdastu kṛtaka iti||



11. kaḥ punaḥ pakṣābhāsaḥ| pakṣābhāso vastuto na pakṣaḥ| pratyakṣādivirodhādayaṃ pakṣābhāsaḥ||



12. yathā dhūmādirdharmī buddhimaddhetūtpannaḥ sādhya iti pratyakṣaviruddhaḥ pakṣābhāsaḥ| pratyakṣato vahnerdhūmotpattidarśanāt||



13. anumānaviruddho yathā| vedavacanaṃ dharmyapauruṣeyamiti sādhye śabdaḥ prayatnānantarīyaka iti pauruṣeyatvasya siddheḥ||



14. svavacanaviruddho yathā| anumānaṃ na pramāṇamiti| parāvagamāya vākyaprayogaḥ parārthānumānamiti nirdeśāt||



15. lokaviruddho yathā| śuci naraśiraḥ kapālaṃ prāṇyaṅgatvāc chaṅkhaśuktivaditi||



16. pratītiviruddho yathā| yad yāvatkālasthāyi [tat] anityam| yadyāvatkālasthāyi [tat] sarvaṃ nityamiti laukikapratīteḥ||



17. aprasiddhaviśeṣaṇo yathā| vaiśeṣikasya sāṃkhyaṃ prati śabdo vināśīti||



18. aprasiddhaviśeṣyo yathā| sāṃkhyasya bauddhaṃ pratyātmā cetana iti sādhyam||



19. aprasiddhobhayo yathā| vaiśeṣikasya bauddhaṃ prati samavāyikāraṇamātmeti kāyaḥ sthirasvabhāva iti vā||



20. pakṣābhāsā uktāḥ||



21. kīdṛśo hetvābhāsaḥ| yo heturivābhāsate na tu hetutvena sidhyati||



22. hetvābhāsastrividhaḥ| asiddho viruddho'naikāntikaśca||



23. tatra pakṣāsiddherasiddha iti hetvābhāsaḥ||



24. pakṣe sapakṣe cāsan vipakṣe ca san [yaḥ] sa viruddha iti hetvābhāsaḥ sādhyaviparītasiddheḥ||



25. sapakṣavipakṣayorubhayorbhāve'bhāve vā saṃśaye vāsiddhapratibandho yo hetuḥ so'naikāntiko hetvābhāsaḥ| vādiprativādibhyāṃ sādhayitumiṣṭasyaikāntenāsiddheḥ||



26. ubhayāsiddho yathā| śabdasyānityatve sādhye hetuścākṣuṣatvaṃ vādiprativādinorasiddha iti||



27. cetanastaruriti sādhye sarvatvagapaharaṇe maraṇāditi hetuḥ prativādinaṃ bauddhaṃ pratyasiddha iti prativādyasiddhaścittādinirodhasya bauddhasyeṣṭatvāt||



28. acetanāḥ sukhādaya iti sādhye utpattimattvāditi hetuḥ sāṃkhyasya svayaṃ vādino'siddha iti vādyasiddhaḥ||



29. vaiśeṣikeṇa prativādinaṃ bauddhaṃ prati pṛthivyādirdharmī kārya iti sādhya ekaikakṣaṇavadanyānyotpādāditi vādinaḥ svayamasiddhaḥ| siddhe'pyutpāda ekaikakṣaṇavadanyānyotpādāsiddheḥ||



30. pakṣaikadeśāsiddho yathā| cetanāstaravaḥ svāpāditi hetuścandane vādinaḥ svayaṃ pakṣaikadeśe'siddhaḥ| na hi sarve vṛkṣā rātrau patrasaṃkocabhājaḥ||



31. evameva kṣityādirgharmī buddhimajjāta iti sādhye kāryamiti heturbauddhaṃ pratyasiddhaḥ pratyakṣānupalambhābhyāṃ kāryakāraṇasambandhasiddhasvarūpeṇa kṣityādīnāṃ siddheḥ| vāsabhojanādisiddhiriti cettadā pakṣaikadeśāsiddhiḥ||



32. saṃdigdhāsiddho yathā| yadīha dhūmaḥ syādatra vahniḥ syāditi sādhye hetvaniścayāt||



33. saṃdigdhadharmyasiddho yathā| eṣvanekeṣu nikuñjeṣu kasmiṃścin nikuñje mayūra iti sādhye kekāyitāditi heturiti||



34. dharmyasiddhāvapyasiddho yathā| dharmyātmā sarvavyāpīti sādhye sarvatropalabhyamānaguṇatvāditi heturiti||



35. navaite'siddhā hetvābhāsāḥ||



36. kīdṛśaḥ punaranaikāntiko hetvābhāsaḥ| ucyate|



37. yathā śabdasya nityatvādike dharme sādhye prameyatvāditi hetuḥ sapakṣavipakṣayoḥ sarvatra varttamānaḥ sādhāraṇo'naikāntika iti||



38. evaṃ śabdo nitya iti sādhye śrāvaṇatvāditi hetuḥ sapakṣe vipakṣe cāvṛtterasādhāraṇo'naikāntikaḥ||



39. evaṃ śabdasyāprayatnānantarīyakatve sādhye'nityatvāditi hetuḥ sapakṣaikadeśavṛtti rvipakṣavyāpyanaikāntikaḥ| aprayatnānantarīyakasya śabdasya sapakṣaḥ vidyudākāśādiḥ| tatra sapakṣaikadeśe vidyudādāvanityatvaṃ varttate| nākāśādau| vipakṣāḥ prayatnānantarīyakādayaḥ sarve| teṣu sarveṣvasti||



40. evaṃ śabdasya prayatnānantīyakatve sādhye'nityatvāditi hetu rghaṭādau sarvatra [vidyate]| aprayatnānantarīyako vipakṣaḥ puna rvidyudākāśādiḥ| tatraikadeśe vidyudādau varttate nākāśādau| tasmādayaṃ vipakṣaikadeśavṛttiḥ sapakṣavyāpyanaikāntiko hetuḥ||



41. ubhayapakṣaikadeśavṛttiranaikāntiko yathā| dharmī śabdo nitya iti sādhye'mūrttatvāditi hetuḥ| paramāṇvākāśādiḥ sapakṣaḥ| tatra sapakṣaikadeśa ākāśe'mūrttatvaṃ vidyate na paramāṇau paramāṇūnāṃ mūrttatvāt| ghaṭasukhādiranityo vipakṣaḥ| tadekadeśe sukhādau vidyate na ghaṭādāviti||



42. evaṃ saṃdigdhavipakṣavyāvṛttiḥ sapakṣavyāpyanaikāntiko heturyathā| kapilādi rdharmyasarvajña iti sādhye vaktṛtvāditi hetū rathyāpuruṣādau sapakṣe vidyate vipakṣe sarvajñe saṃdigdhaḥ| sarvajñasyātīndriyatvādvaktṛtvamasti na veti saṃdehaḥ||



43. evaṃ saṃdigdhasapakṣavṛttirvipakṣavyāpyanaikāntiko heturyathā| ṛṣabhavardhamānādi rdharmī sarvajña iti sādhye kevalaśāstrakarttṛtvāditi hetuḥ sapakṣe sarvajñe saṃdigdhaḥ| sarvajñasyātīndriyatvāt kevalaśāstrakarttari saṃdehaḥ| vipakṣe...........ādāvasarvajñe'stīti||



44. anvayavyatirekayoḥ saṃdehe'naikāntiko heturyathā| jīvaccharīraṃ sātmakaṃ prāṇādimatvāditi hetuḥ| jīvaccharīrasambandhī prāṇādiḥ sātmake nirātmake vā varttamāno vyāvṛtto vetyaniścayaḥ||



45. tataḥ kevalānvayī heturdṛṣṭāntābhāvāt||



46. evaṃ dvitīyo'pi kevalavyatirekī| jīvaccharīramidaṃ na nirātmakaṃ prāṇādyabhāvaprasaṅgāditi| dṛṣṭāntābhāvādanvayasyāniścayo vyatirekasya ca niścaya ityayaṃ saṃdigdho hetuḥ||



47. ete daśānaikāntikahetvābhāsā udāhṛtāḥ||



48. viruddhā hetvābhāsāḥ kīdṛśāḥ||



49. yathā dharmī śabdo nitya iti sādhyadharmaḥ| kṛtakatvādākāśādivadityayaṃ heturghaṭādau vipakṣa eva vidyate na sapakṣe||



50. evaṃ dharmī śabdo nitya iti sādhye prayatnānantarīyakatvāditi hetuḥ sapakṣa ākāśādau nāsti ghaṭādāvekadeśe'sti vidyudādau nāstīti| imau dvau hetū dharmasvarūpaviparītasādhanau||



51. dharmisvarūpaviparītasādhano dvividho yathā| ete cakṣurādayaḥ parārthā iti sādhyadharmaḥ saṃghātatvāditi hetuḥ śayanāsanādivaditi sapakṣanirdeśaḥ| ayaṃ heturyathā cakṣurādeḥ pārārthyaṃ sādhayati tathā saṃhatatvamapi parasya sādhayati| śayanāsanādeḥ saṃhatadevadattādiparārthatvadarśanāt||



52. dharmisvarūpaviparītasādhano yathā| dharmyādirbuddhimataḥ kāraṇādutpadyata iti sādhye sāśratvāditi hetuḥ| ghaṭādivaditi sapakṣanirdeśaḥ| yathānena hetunā buddhimaddhetuto jātatvaṃ sādhyate tathā buddhimatkarttuḥ sāśrayatvamapi sādhyate||



53. dharmiviśeṣaviparītasādhano yathā| vaiśeṣikeṇa yogācāraṃ prati dharmyātmā cetanā iti sādhye vijñānādhiṣṭhānāditi hetu ryathācetanamātmānaṃ cetanaṃ sādhayati tathāyaṃ heturanityamapi sādhayati vijñānasyānityatvāt||



54. pañcabhiretairviruddhā hetvābhāsāḥ pradarśitāḥ||



55. viruddhāvyabhicārī kutrāpi hetudoṣo na bhavatīti tasyodāharaṇopanyāso na yuktaḥ| udāharaṇamucyate cet| yatsarvadeśāvasthitaiḥ svasambandhibhiryugapadabhisambadhyate tatsarvagatam| yathākāśam| sarvadeśāvasthitaiḥ svasambandhibhiryugapat sāmānyamabhisambaddhamiti pailukasya svabhāvahetuprayogaḥ| dvitīyo'pi prayogaḥ paiṭharasya| yadupalabdhilakṣaṇaprāptaṃ sadyatra nopalabhyate na tat [tatra] asti| tadyathā kasmiṃściddeśe'vidyamāno ghaṭaḥ| nopalabhyate [ca] upalabdhilakṣaṇaprāptaṃ sāmānyaṃ vyaktyantarāleṣviti| ayamanupalambhahetuḥ pūrvoktaśca svabhāvahetuḥ| anayoḥ parasparavirodhena saṃśayajanakatvāt| sapakṣādanyo dṛṣṭānto na kaścidastīti sapakṣa evāyaṃ sādharmyeṇa dṛṣṭānto bhavati|



56. tatra kīdṛśā dṛṣṭāntābhāsāḥ||



57. sādharmyeṇa tāvat||



58. nityaḥ śabdo'mūrttatvātkarmavaditi sādhyavikalaḥ karmaṇo'nityatvāt||



59. nityaḥ śabdo'mūrttatvātparamāṇuvaditi sādhanavikalaḥ paramāṇormūrttatvāt||



60. nityaḥ śabdo'mūrttatvāddhaṭavaditi sādhya[sādhana]vikalaḥ||



61. evaṃ saṃdigdhasādhyadharmo dṛṣṭāntābhāso yathā| dharmī puruṣaḥ kaścidrāgādimān vacanādrathyāpuruṣavaditi| rathyāpuruṣadṛṣṭānte rāgādimattvaṃ saṃdigdham| paracittānumānasya duṣkaratvāt||



62. saṃdigdhasādhanadharmo yathā| maraṇadharmā puruṣa iti sādhye rāgādimattvāditi hetū rathyāpuruṣadṛṣṭānte saṃdigdhaḥ| vītarāgasyāpi sarāgavaccalatvāt||



63. saṃdigdhobhayadharmo dṛṣṭāntābhāso yathā| dharmī kaścit puruṣaḥ [a-]sarvajña iti sādhye rāgādimattvāditi hetuḥ| rathyāpuruṣadṛṣṭānte sādhyaṃ sādhanaṃ ca saṃdigdham||



64. ananvayo'pradarśitānvayo viparītānvayaśca dṛṣṭāntābhāsāḥ||



65. tatrānanvayo yathā| yo vaktā sa rāgādimān rathyāpuruṣavat| vaktṛtvarāgādimattvayoḥ kāryakāraṇabhāvapratiṣedhāt||



66. apradarśitānvayo yathā| anityaḥ śabdaḥ kṛtakatvāditi| atrānvayavyāptirapradarśitā| vaktṛdoṣādayaṃ dṛṣṭāntābhāsaḥ||



67. viparītānvayo yathā| yadanityaṃ tatkṛtakamiti| ghaṭādivaditi| atrānityatvaṃ sādhyam| sādhyena sādhanasya vyāptirdarśanīyā sādhanena tu sādhyasya vyāptirdarśitā| tato viparītānvayo dṛṣṭāntābhāsaḥ||



68. sādharmyeṇaite nava dṛṣṭāntābhāsā uktāḥ||



69. vaidharmyeṇa dṛṣṭāntābhāsā ucyante||



70. sādhyāvyāvṛtto dṛṣṭāntābhāso yathā| nityaḥ śabdo'mūrttatvātparamāṇuvaditi| iha paramāṇurvaidharmyadṛṣṭānta iti sādhanadharmo'mūrttatvaṃ vyāvṛttaṃ mūrttatvātparamāṇunām| sādhyadharmo nityatvaṃ na vyāvṛttaṃ nityatvātparamāṇunāmiti||



71. sādhanāvyāvṛtto yathā| nityaḥ śabdo'mūrttatvāt karmavaditi| iha sādhyadharmo nityatvaṃ vyāvṛttaṃ karmaṇo'nityatvāt sādhanadharmo na vyāvṛtto'mūrttatvātkarmaṇaḥ||



72. ubhayāvyāvṛtto yathā| nityaḥ śabdo'mūrttatvādākāśādivaditi| atrākāśādervaidharmyadṛṣṭāntāt sādhyaṃ sādhanaṃ ca na vyāvṛttam||



73. tathā saṃdigdhasādhyavyatirekaḥ saṃdigdhasādhanavyatirekaḥ saṃdigdhobhayavyatirekaśca||



74. saṃdigdhasādhyavyatireko dṛṣṭāntābhāso yathā| asarvajñāḥ kapilādayo'vidyamānasarvajñatāliṅgabhūtakevalaśāstrakarttṛtvāditi| atra vaidharmyeṇodāharaṇamucyate| yaḥ sarvajñaḥ sa jyotirjñānādikamupadiṣṭavān| tadyathā ṛṣabhavarddhamānādiriti| iha vaidharmyodāharaṇa ukta ṛṣabhavardhamānāderasarvajñatvaṃ vyāvṛttamavyāvṛttaṃ veti saṃdehaḥ||



75. saṃdigdhasādhanavyatireko yathā| iha trayīvidā brāhmaṇena kapilakaṇādādiḥ puruṣo na grāhyavacano rāgādimattvāditi| atra vaidharmyodāharaṇamucyate yo grāhyavacano na sa rāgādimān yathā gotamādayaḥ dharmaśāstrāṇāṃ praṇetāra iti| gotamādibhyo rāgādimatvasya [sādhana]dharmasya vyāvṛttiḥ saṃdigdhā||



76. saṃdigdhobhayavyatireko yathā| avītarāgāḥ kapilādayaḥ parigrahāgrahayogāditi| atra vaidharmyeṇodāharaṇamucyate| yo vītarāgaḥ sa na parigrahāgrahavān yathā ṛṣabhavarddhemānādiriti| ṛṣabhādeḥ [vai]dharmyadṛṣṭāntād vītarāgatvaparigrahāgrahayoḥ sādhyasādhanadharmayorvyatireko'vyatireko veti saṃdehaḥ| prāgalabdhasya vastuno lābhaḥ parigrahaḥ labdhasyāparivarjanamāgrahaḥ| ubhayorapi tayo rṛṣabhe sambhavaḥ| chatracāmaramahādundubhīnāṃ parigrahāgrahaśravaṇāt|



77. avyatireko vaidharmyadṛṣṭāntābhāso'pradarśitavyatireko viparītavyatirekaśceti||



78. avyatireko yathā| kapilādiravītarāgo vaktṛtvāt| yatrāvītarāgatvaṃ nāsti na sa vaktā yathopalakhaṇḍa iti| yadyapīdamupalakhaṇḍādvyāvṛttaṃ tathāpi sarvasmādvītarāgādvaktṛtvaṃ na vyāvṛttaṃ sandehāt||



79. apradarśitavyatireko yathā| anityaḥ śabdaḥ kṛtakatvādākāśādivaditi| paramārthataḥ samyagudāhṛto'pi vakturaparādhāddṛṣṭāntābhāsaḥ| parārthānumāne vakturguṇadoṣayordvayo rvicāraṇīyatvāt| evaṃ yannityaṃ tatsarvaṃ niyatamakṛtakaṃ dṛśyate yathākāśādiriti vāgvibhāgo vaktrā karttavyaḥ| pūrvavarttino vyatirekasyāpradarśanādapradarśitavyatirekaḥ||



80. viparītavyatireko yathā| yadakṛtakaṃ tannityaṃ dṛṣṭamiti| iha tu sādhyaviparīte vyāptirdarśanīyā| tena yadyatsādhyaviparītaṃ tattanniyataṃ sādhanaviparītaṃ bhavet||



81. aṣṭādaśa dṛṣṭāntābhāsā uktāḥ||



82. ebhireva pakṣahetudṛṣṭāntābhāsairvādinā sādhanasyāvyutpatteḥ [prati]vādī dūṣaṇamupanyasyati| tasya dūṣaṇasya pūrvapakṣavādino'bhīṣṭārthasiddhau pratibandhakatvātsādhananyūnatodbhāvanameva dūṣaṇamucyate| tasmātsādhanavaddūṣaṇalakṣaṇavibhagāḥ pṛthag noktaḥ||



83. dūṣaṇābhāso dūṣaṇameveti sa prativādinocyate| yadā pūrvapakṣavādino'bhūtaṃ doṣamudbhāvayati [tadā] sa dūṣaṇābhāso jātiriti| abhūtadoṣodbhāvanaṃ viparītottaraṃ jātirityucyate| yathā pakṣadoṣābhāve pakṣadoṣodbhāvanaṃ hetudoṣābhāve hetudoṣodbhāvanaṃ dṛṣṭāntadoṣābhāve ca dṛṣṭāntadoṣodbhāvanaṃ dūṣaṇābhāsa iti||



84. tatrāhuranye| pratijñā hetuḥ [udāharaṇam] upanayaḥ nigamanaṃ ceti pañcāvayavaṃ sādhanamiti| yathānityaḥ śabdaḥ iti pratijñā| kṛtakatvāditi hetuḥ| yatkṛtakaṃ sarvaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭādirityudāharaṇam| tathā śabdo'pi kṛtaka iti upanayaḥ| tasmādanitya iti nigamanam| dṛṣṭāntapratītasāmarthyasya hetordharmiṇyupasaṃhāra upanaya iti| pratijñāyā punaḥ śravaṇaṃ nigamanamityucyate| maivamanvayo vyatirekaḥ pakṣadharmaśceti trayeṇaiva sādhyārthasiddheḥ||



85. evaṃ vādakāle vyāptipūrvaka eva prayogaḥ| yatkṛtakaṃ sarvaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭādiriti dṛṣṭānte sādhyasādhanayorvyāptipratipādanamanvaya ityucyate||



86. vipakṣe punaḥ sādhyavyāvṛttyā sādhanavyāvṛttirvyatireka ityucyate| yathā'nityatvābhāve kṛtakatvābhāvaḥ syādyathākāśādiḥ||



87. śabdo'pi kṛtaka iti pakṣadharma ucyate| pratijñā nigamanaṃ ca sarvathā na vaktavye||



88. tathā sādharmyaprayoge'nvayavacanasāmarthyādvyatirekāvagamādayaṃ pṛthag nocyate| yathā yatkṛtakaṃ sarvaṃ tadanityaṃ dṛṣṭaṃ yathā ghaṭādiḥ śabdo'pi kṛtaka iti sādharmyaprayogaḥ| vaidharmyaprayoge vyatirekavacanasāmarthyādanvayapratītiḥ| atra punaranvayo na vācyaḥ | yannityaṃ tadakṛtakaṃ dṛṣṭaṃ yathākāśādiḥ śabdastu kṛtaka iti vaidharmyaprayogaḥ||



89. sādhanābhāso dūṣaṇābhāsaścoktaḥ||



90. kiṃ nāma pratyakṣamiti| pratyakṣaṃ kalpanāpoḍhamabhrāntam| akṣaṃ pratigatamāśritaṃ yadvijñānaṃ tatpratyakṣam| pañcendriyāśritaṃ jñānamityarthaḥ| atyādayaḥ krāntādyarthe dvitīyayeti samāsenābhidheyaliṅgaḥ pratyakṣaśabdaḥ siddhaḥ| pratyakṣo'vabodhaḥ pratyakṣā buddhiḥ pratyakṣaṃ jñānaṃ ceti yuktaṃ bhavati||



91. cakṣuḥ śrotraṃ nāsikā jihvā kāyaśceti pañcendriyāṇi| tadāśritasya jñānasya pañca grāhyaviṣayā rūpaṃ śabdo gandho rasaḥ spraṣṭavyañceti pañcaiva prameyāṇi||



92. tacca pratyakṣaṃ nāmajātyādikalpanāpoḍhaṃ nirvikalpaṃ vā yadi punarabhrāntaṃ pramāṇamucyate pradarśitārthe'visaṃvādāt|



93. tatra nāmavikalpaḥ devadatto'yamiti jñānam| jātivikalpo'yaṃ gauriti jñānam| viśeṣyaviśeṣaṇavikalpo nīlamutpalamiti| anyo'pi savikalpaḥ pratyakṣābhāsaḥ| vidyamāne'rthe vibhramastaimirikasya dvicandrajñānam| śuktau rajatajñānam| ayaṃ sthāṇurvā puruṣo veti jñānaṃ ca| jñānāntaramapi pratyakṣābhāsaḥ pradarśitārthāprāpakatvāt||



94. tatra pratyakṣaṃ trividham| vyāvahārikamindriyajñānaṃ sarvacittacaittānāmātmasaṃvedanaṃ svasaṃvedanaṃ bhūtārthabhāvanāsphuṭaprakarṣaparyantajaṃ yogijñānaṃ ceti||



95. tasya viṣayaḥ svalakṣaṇam| arthakriyāsamarthaṃ svalakṣaṇam| na sāmānyamarthakriyāsamartham|



96. tadeva ca pratyakṣaṃ pramāṇamarthapratītirūpatvāt phalamapi| tathātvena ca pramāṇaphalayorna manāgapi bhedaḥ||



97. dvividhamanumānaṃ svārthaṃ parārthaṃ ca||



98. tatra svārthaṃ tāvat pakṣadharmagrahaṇāt sādhyasādhanasambandhasmṛteḥ paścāt pratipatturarthasya yathāvadyā pratītistadeva svārthānumānam||



99. pakṣadharmastriprakāra eva kāryaṃ svabhāvo'nupalabdhiśca||



100. kāryakāraṇasiddhau kāryaṃ heturiti| yathā yatna dhūmaḥ [tatra] agniryathā mahānasādau| atrapi dhūmasadbhāvāditi| agnyabhāve dhūmābhāvo yathā sajale deśa iti atra tu dhūmāditi||



101. svabhāvo hetuḥ| vṛkṣo'yaṃ śiṃśapātvāt pūrvavyavahārāpannaśiṃśapāvat| vṛkṣābhāve śiṃśapābhāvo yathā vṛkṣarahite pradeśe| iha punastena vyāpakena rūpeṇa vyāpyo hetuḥ||



102. anupalabdhihetuḥ| atra ghaṭo nāstupalabdhilakṣaṇaprāptasyānupalabdheḥ śaśaviṣāṇādivat| atrāpi yadopalabdhiyogyānupalabdhāvupalabdhiyogyābhāvavyāptirniścīyate tadāyaṃ hetustatpratipādako bhavati||



103. kīdṛśā anumānābhāsāḥ| pūrvavaccheṣavatsāmānyatodṛṣṭañca parakalpitāni sarvāṇi anumānānyanumānābhāsāḥ| teṣāṃ tādātmyadutpattilakṣaṇena pratibandhābhāvāt| hetuphalasambandhe vyāpyavyāpakasambandhe ca siddhe sādhyasādhanasambandho bhavati nānyathā visaṃvādakatvāt||



104. yathā megho'yaṃ vṛṣṭimān dṛśyate| gambhīranirghoṣavattvādityatra gambhīraghoṣavato meghādvṛṣṭyanudbhavasambhavāt|



105. yathopariṣṭādvṛṣṭaṃ nadīvṛddhidarśanāditi| nadīnirodhādapi nadīvṛddhidarśanāt||



106. evamime taṇḍulāḥ siddhā ekapātramadhyavartitvād dṛṣṭataṇḍulavat||



107. imāni phalāni pakvānyekaśākhāto jātatvādbhuktaphalavadityatra prāyeṇaivaṃ dṛṣṭe'pi sādhyasādhanayorvisaṃvāda eva||



108. yatpārthivaṃ tatsarvaṃ lohalekhyaṃ dṛśyate yathā vṛkṣādaya iti| atra vajro'pi pārthivaḥ||



109. ye prāṇinaste sarve sakandharā yathoṣṭrādaya iti| atra kulīro'pi prāṇī||



110. yaddravadravyaṃ tadārdraṃ dṛśyate yathā jalamiti| atra raso'pi dravadravyam||



111. evamanye'pyanumānābhāsā dṛśyante||



[iti] paṇḍitapravarajitāripādakṛto

hetutattvopadeśaḥ sampūrṇaḥ|



bhāratīyopādhyāyena paṇḍitena kumārakalasena bhāṣāntarakārakeṇa

bhikṣuṇā śākyaprabheṇa ca bhoṭabhāṣāyāṃ vipariṇamayya

saṃśodhya ca vinyastaḥ||